सुबन्तावली ?आशक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाआशक्तम् आशक्ते आशक्तानि
सम्बोधनम्आशक्त आशक्ते आशक्तानि
द्वितीयाआशक्तम् आशक्ते आशक्तानि
तृतीयाआशक्तेन आशक्ताभ्याम् आशक्तैः
चतुर्थीआशक्ताय आशक्ताभ्याम् आशक्तेभ्यः
पञ्चमीआशक्तात् आशक्ताभ्याम् आशक्तेभ्यः
षष्ठीआशक्तस्य आशक्तयोः आशक्तानाम्
सप्तमीआशक्ते आशक्तयोः आशक्तेषु

समास आशक्त

अव्यय ॰आशक्तम् ॰आशक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria