Declension table of ?āśaṅkitā

Deva

FeminineSingularDualPlural
Nominativeāśaṅkitā āśaṅkite āśaṅkitāḥ
Vocativeāśaṅkite āśaṅkite āśaṅkitāḥ
Accusativeāśaṅkitām āśaṅkite āśaṅkitāḥ
Instrumentalāśaṅkitayā āśaṅkitābhyām āśaṅkitābhiḥ
Dativeāśaṅkitāyai āśaṅkitābhyām āśaṅkitābhyaḥ
Ablativeāśaṅkitāyāḥ āśaṅkitābhyām āśaṅkitābhyaḥ
Genitiveāśaṅkitāyāḥ āśaṅkitayoḥ āśaṅkitānām
Locativeāśaṅkitāyām āśaṅkitayoḥ āśaṅkitāsu

Adverb -āśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria