सुबन्तावली ?आशापुरगुग्गुलु

Roma

पुमान्एकद्विबहु
प्रथमाआशापुरगुग्गुलुः आशापुरगुग्गुलू आशापुरगुग्गुलवः
सम्बोधनम्आशापुरगुग्गुलो आशापुरगुग्गुलू आशापुरगुग्गुलवः
द्वितीयाआशापुरगुग्गुलुम् आशापुरगुग्गुलू आशापुरगुग्गुलून्
तृतीयाआशापुरगुग्गुलुना आशापुरगुग्गुलुभ्याम् आशापुरगुग्गुलुभिः
चतुर्थीआशापुरगुग्गुलवे आशापुरगुग्गुलुभ्याम् आशापुरगुग्गुलुभ्यः
पञ्चमीआशापुरगुग्गुलोः आशापुरगुग्गुलुभ्याम् आशापुरगुग्गुलुभ्यः
षष्ठीआशापुरगुग्गुलोः आशापुरगुग्गुल्वोः आशापुरगुग्गुलूनाम्
सप्तमीआशापुरगुग्गुलौ आशापुरगुग्गुल्वोः आशापुरगुग्गुलुषु

समास आशापुरगुग्गुलु

अव्यय ॰आशापुरगुग्गुलु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria