Declension table of ?āśāpura

Deva

NeuterSingularDualPlural
Nominativeāśāpuram āśāpure āśāpurāṇi
Vocativeāśāpura āśāpure āśāpurāṇi
Accusativeāśāpuram āśāpure āśāpurāṇi
Instrumentalāśāpureṇa āśāpurābhyām āśāpuraiḥ
Dativeāśāpurāya āśāpurābhyām āśāpurebhyaḥ
Ablativeāśāpurāt āśāpurābhyām āśāpurebhyaḥ
Genitiveāśāpurasya āśāpurayoḥ āśāpurāṇām
Locativeāśāpure āśāpurayoḥ āśāpureṣu

Compound āśāpura -

Adverb -āśāpuram -āśāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria