Declension table of ?āśaṃsitā

Deva

FeminineSingularDualPlural
Nominativeāśaṃsitā āśaṃsite āśaṃsitāḥ
Vocativeāśaṃsite āśaṃsite āśaṃsitāḥ
Accusativeāśaṃsitām āśaṃsite āśaṃsitāḥ
Instrumentalāśaṃsitayā āśaṃsitābhyām āśaṃsitābhiḥ
Dativeāśaṃsitāyai āśaṃsitābhyām āśaṃsitābhyaḥ
Ablativeāśaṃsitāyāḥ āśaṃsitābhyām āśaṃsitābhyaḥ
Genitiveāśaṃsitāyāḥ āśaṃsitayoḥ āśaṃsitānām
Locativeāśaṃsitāyām āśaṃsitayoḥ āśaṃsitāsu

Adverb -āśaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria