Declension table of ?āśaṃsanīyā

Deva

FeminineSingularDualPlural
Nominativeāśaṃsanīyā āśaṃsanīye āśaṃsanīyāḥ
Vocativeāśaṃsanīye āśaṃsanīye āśaṃsanīyāḥ
Accusativeāśaṃsanīyām āśaṃsanīye āśaṃsanīyāḥ
Instrumentalāśaṃsanīyayā āśaṃsanīyābhyām āśaṃsanīyābhiḥ
Dativeāśaṃsanīyāyai āśaṃsanīyābhyām āśaṃsanīyābhyaḥ
Ablativeāśaṃsanīyāyāḥ āśaṃsanīyābhyām āśaṃsanīyābhyaḥ
Genitiveāśaṃsanīyāyāḥ āśaṃsanīyayoḥ āśaṃsanīyānām
Locativeāśaṃsanīyāyām āśaṃsanīyayoḥ āśaṃsanīyāsu

Adverb -āśaṃsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria