Declension table of ?āyitā

Deva

FeminineSingularDualPlural
Nominativeāyitā āyite āyitāḥ
Vocativeāyite āyite āyitāḥ
Accusativeāyitām āyite āyitāḥ
Instrumentalāyitayā āyitābhyām āyitābhiḥ
Dativeāyitāyai āyitābhyām āyitābhyaḥ
Ablativeāyitāyāḥ āyitābhyām āyitābhyaḥ
Genitiveāyitāyāḥ āyitayoḥ āyitānām
Locativeāyitāyām āyitayoḥ āyitāsu

Adverb -āyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria