सुबन्तावली ?आययिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआययिष्यत् आययिष्यन्ती आययिष्यती आययिष्यन्ति
सम्बोधनम्आययिष्यत् आययिष्यन्ती आययिष्यती आययिष्यन्ति
द्वितीयाआययिष्यत् आययिष्यन्ती आययिष्यती आययिष्यन्ति
तृतीयाआययिष्यता आययिष्यद्भ्याम् आययिष्यद्भिः
चतुर्थीआययिष्यते आययिष्यद्भ्याम् आययिष्यद्भ्यः
पञ्चमीआययिष्यतः आययिष्यद्भ्याम् आययिष्यद्भ्यः
षष्ठीआययिष्यतः आययिष्यतोः आययिष्यताम्
सप्तमीआययिष्यति आययिष्यतोः आययिष्यत्सु

अव्यय ॰आययिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria