Declension table of ?āyayiṣyat

Deva

MasculineSingularDualPlural
Nominativeāyayiṣyan āyayiṣyantau āyayiṣyantaḥ
Vocativeāyayiṣyan āyayiṣyantau āyayiṣyantaḥ
Accusativeāyayiṣyantam āyayiṣyantau āyayiṣyataḥ
Instrumentalāyayiṣyatā āyayiṣyadbhyām āyayiṣyadbhiḥ
Dativeāyayiṣyate āyayiṣyadbhyām āyayiṣyadbhyaḥ
Ablativeāyayiṣyataḥ āyayiṣyadbhyām āyayiṣyadbhyaḥ
Genitiveāyayiṣyataḥ āyayiṣyatoḥ āyayiṣyatām
Locativeāyayiṣyati āyayiṣyatoḥ āyayiṣyatsu

Compound āyayiṣyat -

Adverb -āyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria