Declension table of ?āyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāyayiṣyamāṇā āyayiṣyamāṇe āyayiṣyamāṇāḥ
Vocativeāyayiṣyamāṇe āyayiṣyamāṇe āyayiṣyamāṇāḥ
Accusativeāyayiṣyamāṇām āyayiṣyamāṇe āyayiṣyamāṇāḥ
Instrumentalāyayiṣyamāṇayā āyayiṣyamāṇābhyām āyayiṣyamāṇābhiḥ
Dativeāyayiṣyamāṇāyai āyayiṣyamāṇābhyām āyayiṣyamāṇābhyaḥ
Ablativeāyayiṣyamāṇāyāḥ āyayiṣyamāṇābhyām āyayiṣyamāṇābhyaḥ
Genitiveāyayiṣyamāṇāyāḥ āyayiṣyamāṇayoḥ āyayiṣyamāṇānām
Locativeāyayiṣyamāṇāyām āyayiṣyamāṇayoḥ āyayiṣyamāṇāsu

Adverb -āyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria