Declension table of ?āyayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeāyayiṣyamāṇaḥ āyayiṣyamāṇau āyayiṣyamāṇāḥ
Vocativeāyayiṣyamāṇa āyayiṣyamāṇau āyayiṣyamāṇāḥ
Accusativeāyayiṣyamāṇam āyayiṣyamāṇau āyayiṣyamāṇān
Instrumentalāyayiṣyamāṇena āyayiṣyamāṇābhyām āyayiṣyamāṇaiḥ āyayiṣyamāṇebhiḥ
Dativeāyayiṣyamāṇāya āyayiṣyamāṇābhyām āyayiṣyamāṇebhyaḥ
Ablativeāyayiṣyamāṇāt āyayiṣyamāṇābhyām āyayiṣyamāṇebhyaḥ
Genitiveāyayiṣyamāṇasya āyayiṣyamāṇayoḥ āyayiṣyamāṇānām
Locativeāyayiṣyamāṇe āyayiṣyamāṇayoḥ āyayiṣyamāṇeṣu

Compound āyayiṣyamāṇa -

Adverb -āyayiṣyamāṇam -āyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria