सुबन्तावली ?आययन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआययन्ती आययन्त्यौ आययन्त्यः
सम्बोधनम्आययन्ति आययन्त्यौ आययन्त्यः
द्वितीयाआययन्तीम् आययन्त्यौ आययन्तीः
तृतीयाआययन्त्या आययन्तीभ्याम् आययन्तीभिः
चतुर्थीआययन्त्यै आययन्तीभ्याम् आययन्तीभ्यः
पञ्चमीआययन्त्याः आययन्तीभ्याम् आययन्तीभ्यः
षष्ठीआययन्त्याः आययन्त्योः आययन्तीनाम्
सप्तमीआययन्त्याम् आययन्त्योः आययन्तीषु

समास आययन्ति आययन्ती

अव्यय ॰आययन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria