सुबन्तावली ?आयतविक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाआयतविक्रमम् आयतविक्रमे आयतविक्रमाणि
सम्बोधनम्आयतविक्रम आयतविक्रमे आयतविक्रमाणि
द्वितीयाआयतविक्रमम् आयतविक्रमे आयतविक्रमाणि
तृतीयाआयतविक्रमेण आयतविक्रमाभ्याम् आयतविक्रमैः
चतुर्थीआयतविक्रमाय आयतविक्रमाभ्याम् आयतविक्रमेभ्यः
पञ्चमीआयतविक्रमात् आयतविक्रमाभ्याम् आयतविक्रमेभ्यः
षष्ठीआयतविक्रमस्य आयतविक्रमयोः आयतविक्रमाणाम्
सप्तमीआयतविक्रमे आयतविक्रमयोः आयतविक्रमेषु

समास आयतविक्रम

अव्यय ॰आयतविक्रमम् ॰आयतविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria