सुबन्तावली ?आयतसमलम्ब

Roma

पुमान्एकद्विबहु
प्रथमाआयतसमलम्बः आयतसमलम्बौ आयतसमलम्बाः
सम्बोधनम्आयतसमलम्ब आयतसमलम्बौ आयतसमलम्बाः
द्वितीयाआयतसमलम्बम् आयतसमलम्बौ आयतसमलम्बान्
तृतीयाआयतसमलम्बेन आयतसमलम्बाभ्याम् आयतसमलम्बैः आयतसमलम्बेभिः
चतुर्थीआयतसमलम्बाय आयतसमलम्बाभ्याम् आयतसमलम्बेभ्यः
पञ्चमीआयतसमलम्बात् आयतसमलम्बाभ्याम् आयतसमलम्बेभ्यः
षष्ठीआयतसमलम्बस्य आयतसमलम्बयोः आयतसमलम्बानाम्
सप्तमीआयतसमलम्बे आयतसमलम्बयोः आयतसमलम्बेषु

समास आयतसमलम्ब

अव्यय ॰आयतसमलम्बम् ॰आयतसमलम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria