Declension table of āyatana

Deva

NeuterSingularDualPlural
Nominativeāyatanam āyatane āyatanāni
Vocativeāyatana āyatane āyatanāni
Accusativeāyatanam āyatane āyatanāni
Instrumentalāyatanena āyatanābhyām āyatanaiḥ
Dativeāyatanāya āyatanābhyām āyatanebhyaḥ
Ablativeāyatanāt āyatanābhyām āyatanebhyaḥ
Genitiveāyatanasya āyatanayoḥ āyatanānām
Locativeāyatane āyatanayoḥ āyataneṣu

Compound āyatana -

Adverb -āyatanam -āyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria