सुबन्तावली ?आयतच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमाआयतच्छदा आयतच्छदे आयतच्छदाः
सम्बोधनम्आयतच्छदे आयतच्छदे आयतच्छदाः
द्वितीयाआयतच्छदाम् आयतच्छदे आयतच्छदाः
तृतीयाआयतच्छदया आयतच्छदाभ्याम् आयतच्छदाभिः
चतुर्थीआयतच्छदायै आयतच्छदाभ्याम् आयतच्छदाभ्यः
पञ्चमीआयतच्छदायाः आयतच्छदाभ्याम् आयतच्छदाभ्यः
षष्ठीआयतच्छदायाः आयतच्छदयोः आयतच्छदानाम्
सप्तमीआयतच्छदायाम् आयतच्छदयोः आयतच्छदासु

अव्यय ॰आयतच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria