सुबन्तावली ?आयतापाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाआयतापाङ्गः आयतापाङ्गौ आयतापाङ्गाः
सम्बोधनम्आयतापाङ्ग आयतापाङ्गौ आयतापाङ्गाः
द्वितीयाआयतापाङ्गम् आयतापाङ्गौ आयतापाङ्गान्
तृतीयाआयतापाङ्गेन आयतापाङ्गाभ्याम् आयतापाङ्गैः आयतापाङ्गेभिः
चतुर्थीआयतापाङ्गाय आयतापाङ्गाभ्याम् आयतापाङ्गेभ्यः
पञ्चमीआयतापाङ्गात् आयतापाङ्गाभ्याम् आयतापाङ्गेभ्यः
षष्ठीआयतापाङ्गस्य आयतापाङ्गयोः आयतापाङ्गानाम्
सप्तमीआयतापाङ्गे आयतापाङ्गयोः आयतापाङ्गेषु

समास आयतापाङ्ग

अव्यय ॰आयतापाङ्गम् ॰आयतापाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria