Declension table of ?āyatā

Deva

FeminineSingularDualPlural
Nominativeāyatā āyate āyatāḥ
Vocativeāyate āyate āyatāḥ
Accusativeāyatām āyate āyatāḥ
Instrumentalāyatayā āyatābhyām āyatābhiḥ
Dativeāyatāyai āyatābhyām āyatābhyaḥ
Ablativeāyatāyāḥ āyatābhyām āyatābhyaḥ
Genitiveāyatāyāḥ āyatayoḥ āyatānām
Locativeāyatāyām āyatayoḥ āyatāsu

Adverb -āyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria