Declension table of ?āyastā

Deva

FeminineSingularDualPlural
Nominativeāyastā āyaste āyastāḥ
Vocativeāyaste āyaste āyastāḥ
Accusativeāyastām āyaste āyastāḥ
Instrumentalāyastayā āyastābhyām āyastābhiḥ
Dativeāyastāyai āyastābhyām āyastābhyaḥ
Ablativeāyastāyāḥ āyastābhyām āyastābhyaḥ
Genitiveāyastāyāḥ āyastayoḥ āyastānām
Locativeāyastāyām āyastayoḥ āyastāsu

Adverb -āyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria