सुबन्तावली ?आयसमय

Roma

पुमान्एकद्विबहु
प्रथमाआयसमयः आयसमयौ आयसमयाः
सम्बोधनम्आयसमय आयसमयौ आयसमयाः
द्वितीयाआयसमयम् आयसमयौ आयसमयान्
तृतीयाआयसमयेन आयसमयाभ्याम् आयसमयैः आयसमयेभिः
चतुर्थीआयसमयाय आयसमयाभ्याम् आयसमयेभ्यः
पञ्चमीआयसमयात् आयसमयाभ्याम् आयसमयेभ्यः
षष्ठीआयसमयस्य आयसमययोः आयसमयानाम्
सप्तमीआयसमये आयसमययोः आयसमयेषु

समास आयसमय

अव्यय ॰आयसमयम् ॰आयसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria