सुबन्तावली ?आयजीयसा

Roma

स्त्रीएकद्विबहु
प्रथमाआयजीयसा आयजीयसे आयजीयसाः
सम्बोधनम्आयजीयसे आयजीयसे आयजीयसाः
द्वितीयाआयजीयसाम् आयजीयसे आयजीयसाः
तृतीयाआयजीयसया आयजीयसाभ्याम् आयजीयसाभिः
चतुर्थीआयजीयसायै आयजीयसाभ्याम् आयजीयसाभ्यः
पञ्चमीआयजीयसायाः आयजीयसाभ्याम् आयजीयसाभ्यः
षष्ठीआयजीयसायाः आयजीयसयोः आयजीयसानाम्
सप्तमीआयजीयसायाम् आयजीयसयोः आयजीयसासु

अव्यय ॰आयजीयसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria