सुबन्तावली ?आयद्वार

Roma

नपुंसकम्एकद्विबहु
प्रथमाआयद्वारम् आयद्वारे आयद्वाराणि
सम्बोधनम्आयद्वार आयद्वारे आयद्वाराणि
द्वितीयाआयद्वारम् आयद्वारे आयद्वाराणि
तृतीयाआयद्वारेण आयद्वाराभ्याम् आयद्वारैः
चतुर्थीआयद्वाराय आयद्वाराभ्याम् आयद्वारेभ्यः
पञ्चमीआयद्वारात् आयद्वाराभ्याम् आयद्वारेभ्यः
षष्ठीआयद्वारस्य आयद्वारयोः आयद्वाराणाम्
सप्तमीआयद्वारे आयद्वारयोः आयद्वारेषु

समास आयद्वार

अव्यय ॰आयद्वारम् ॰आयद्वारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria