Declension table of ?āyaḥśūlikā

Deva

FeminineSingularDualPlural
Nominativeāyaḥśūlikā āyaḥśūlike āyaḥśūlikāḥ
Vocativeāyaḥśūlike āyaḥśūlike āyaḥśūlikāḥ
Accusativeāyaḥśūlikām āyaḥśūlike āyaḥśūlikāḥ
Instrumentalāyaḥśūlikayā āyaḥśūlikābhyām āyaḥśūlikābhiḥ
Dativeāyaḥśūlikāyai āyaḥśūlikābhyām āyaḥśūlikābhyaḥ
Ablativeāyaḥśūlikāyāḥ āyaḥśūlikābhyām āyaḥśūlikābhyaḥ
Genitiveāyaḥśūlikāyāḥ āyaḥśūlikayoḥ āyaḥśūlikānām
Locativeāyaḥśūlikāyām āyaḥśūlikayoḥ āyaḥśūlikāsu

Adverb -āyaḥśūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria