Declension table of ?āvyātta

Deva

NeuterSingularDualPlural
Nominativeāvyāttam āvyātte āvyāttāni
Vocativeāvyātta āvyātte āvyāttāni
Accusativeāvyāttam āvyātte āvyāttāni
Instrumentalāvyāttena āvyāttābhyām āvyāttaiḥ
Dativeāvyāttāya āvyāttābhyām āvyāttebhyaḥ
Ablativeāvyāttāt āvyāttābhyām āvyāttebhyaḥ
Genitiveāvyāttasya āvyāttayoḥ āvyāttānām
Locativeāvyātte āvyāttayoḥ āvyātteṣu

Compound āvyātta -

Adverb -āvyāttam -āvyāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria