Declension table of ?āvyā

Deva

FeminineSingularDualPlural
Nominativeāvyā āvye āvyāḥ
Vocativeāvye āvye āvyāḥ
Accusativeāvyām āvye āvyāḥ
Instrumentalāvyayā āvyābhyām āvyābhiḥ
Dativeāvyāyai āvyābhyām āvyābhyaḥ
Ablativeāvyāyāḥ āvyābhyām āvyābhyaḥ
Genitiveāvyāyāḥ āvyayoḥ āvyānām
Locativeāvyāyām āvyayoḥ āvyāsu

Adverb -āvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria