Declension table of ?āvivas

Deva

MasculineSingularDualPlural
Nominativeāvivān āvivāṃsau āvivāṃsaḥ
Vocativeāvivan āvivāṃsau āvivāṃsaḥ
Accusativeāvivāṃsam āvivāṃsau āvuṣaḥ
Instrumentalāvuṣā āvivadbhyām āvivadbhiḥ
Dativeāvuṣe āvivadbhyām āvivadbhyaḥ
Ablativeāvuṣaḥ āvivadbhyām āvivadbhyaḥ
Genitiveāvuṣaḥ āvuṣoḥ āvuṣām
Locativeāvuṣi āvuṣoḥ āvivatsu

Compound āvivat -

Adverb -āvivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria