Declension table of ?āvitā

Deva

FeminineSingularDualPlural
Nominativeāvitā āvite āvitāḥ
Vocativeāvite āvite āvitāḥ
Accusativeāvitām āvite āvitāḥ
Instrumentalāvitayā āvitābhyām āvitābhiḥ
Dativeāvitāyai āvitābhyām āvitābhyaḥ
Ablativeāvitāyāḥ āvitābhyām āvitābhyaḥ
Genitiveāvitāyāḥ āvitayoḥ āvitānām
Locativeāvitāyām āvitayoḥ āvitāsu

Adverb -āvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria