Declension table of ?āvirhitā

Deva

FeminineSingularDualPlural
Nominativeāvirhitā āvirhite āvirhitāḥ
Vocativeāvirhite āvirhite āvirhitāḥ
Accusativeāvirhitām āvirhite āvirhitāḥ
Instrumentalāvirhitayā āvirhitābhyām āvirhitābhiḥ
Dativeāvirhitāyai āvirhitābhyām āvirhitābhyaḥ
Ablativeāvirhitāyāḥ āvirhitābhyām āvirhitābhyaḥ
Genitiveāvirhitāyāḥ āvirhitayoḥ āvirhitānām
Locativeāvirhitāyām āvirhitayoḥ āvirhitāsu

Adverb -āvirhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria