Declension table of ?āvignā

Deva

FeminineSingularDualPlural
Nominativeāvignā āvigne āvignāḥ
Vocativeāvigne āvigne āvignāḥ
Accusativeāvignām āvigne āvignāḥ
Instrumentalāvignayā āvignābhyām āvignābhiḥ
Dativeāvignāyai āvignābhyām āvignābhyaḥ
Ablativeāvignāyāḥ āvignābhyām āvignābhyaḥ
Genitiveāvignāyāḥ āvignayoḥ āvignānām
Locativeāvignāyām āvignayoḥ āvignāsu

Adverb -āvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria