Declension table of ?āviddhā

Deva

FeminineSingularDualPlural
Nominativeāviddhā āviddhe āviddhāḥ
Vocativeāviddhe āviddhe āviddhāḥ
Accusativeāviddhām āviddhe āviddhāḥ
Instrumentalāviddhayā āviddhābhyām āviddhābhiḥ
Dativeāviddhāyai āviddhābhyām āviddhābhyaḥ
Ablativeāviddhāyāḥ āviddhābhyām āviddhābhyaḥ
Genitiveāviddhāyāḥ āviddhayoḥ āviddhānām
Locativeāviddhāyām āviddhayoḥ āviddhāsu

Adverb -āviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria