Declension table of ?āviṣṭā

Deva

FeminineSingularDualPlural
Nominativeāviṣṭā āviṣṭe āviṣṭāḥ
Vocativeāviṣṭe āviṣṭe āviṣṭāḥ
Accusativeāviṣṭām āviṣṭe āviṣṭāḥ
Instrumentalāviṣṭayā āviṣṭābhyām āviṣṭābhiḥ
Dativeāviṣṭāyai āviṣṭābhyām āviṣṭābhyaḥ
Ablativeāviṣṭāyāḥ āviṣṭābhyām āviṣṭābhyaḥ
Genitiveāviṣṭāyāḥ āviṣṭayoḥ āviṣṭānām
Locativeāviṣṭāyām āviṣṭayoḥ āviṣṭāsu

Adverb -āviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria