Declension table of āviṣṭa

Deva

NeuterSingularDualPlural
Nominativeāviṣṭam āviṣṭe āviṣṭāni
Vocativeāviṣṭa āviṣṭe āviṣṭāni
Accusativeāviṣṭam āviṣṭe āviṣṭāni
Instrumentalāviṣṭena āviṣṭābhyām āviṣṭaiḥ
Dativeāviṣṭāya āviṣṭābhyām āviṣṭebhyaḥ
Ablativeāviṣṭāt āviṣṭābhyām āviṣṭebhyaḥ
Genitiveāviṣṭasya āviṣṭayoḥ āviṣṭānām
Locativeāviṣṭe āviṣṭayoḥ āviṣṭeṣu

Compound āviṣṭa -

Adverb -āviṣṭam -āviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria