Declension table of ?āvedinī

Deva

FeminineSingularDualPlural
Nominativeāvedinī āvedinyau āvedinyaḥ
Vocativeāvedini āvedinyau āvedinyaḥ
Accusativeāvedinīm āvedinyau āvedinīḥ
Instrumentalāvedinyā āvedinībhyām āvedinībhiḥ
Dativeāvedinyai āvedinībhyām āvedinībhyaḥ
Ablativeāvedinyāḥ āvedinībhyām āvedinībhyaḥ
Genitiveāvedinyāḥ āvedinyoḥ āvedinīnām
Locativeāvedinyām āvedinyoḥ āvedinīṣu

Compound āvedini - āvedinī -

Adverb -āvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria