Declension table of ?āvedikā

Deva

FeminineSingularDualPlural
Nominativeāvedikā āvedike āvedikāḥ
Vocativeāvedike āvedike āvedikāḥ
Accusativeāvedikām āvedike āvedikāḥ
Instrumentalāvedikayā āvedikābhyām āvedikābhiḥ
Dativeāvedikāyai āvedikābhyām āvedikābhyaḥ
Ablativeāvedikāyāḥ āvedikābhyām āvedikābhyaḥ
Genitiveāvedikāyāḥ āvedikayoḥ āvedikānām
Locativeāvedikāyām āvedikayoḥ āvedikāsu

Adverb -āvedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria