सुबन्तावली ?आवयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआवयिष्यत् आवयिष्यन्ती आवयिष्यती आवयिष्यन्ति
सम्बोधनम्आवयिष्यत् आवयिष्यन्ती आवयिष्यती आवयिष्यन्ति
द्वितीयाआवयिष्यत् आवयिष्यन्ती आवयिष्यती आवयिष्यन्ति
तृतीयाआवयिष्यता आवयिष्यद्भ्याम् आवयिष्यद्भिः
चतुर्थीआवयिष्यते आवयिष्यद्भ्याम् आवयिष्यद्भ्यः
पञ्चमीआवयिष्यतः आवयिष्यद्भ्याम् आवयिष्यद्भ्यः
षष्ठीआवयिष्यतः आवयिष्यतोः आवयिष्यताम्
सप्तमीआवयिष्यति आवयिष्यतोः आवयिष्यत्सु

अव्यय ॰आवयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria