Declension table of ?āvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeāvayiṣyan āvayiṣyantau āvayiṣyantaḥ
Vocativeāvayiṣyan āvayiṣyantau āvayiṣyantaḥ
Accusativeāvayiṣyantam āvayiṣyantau āvayiṣyataḥ
Instrumentalāvayiṣyatā āvayiṣyadbhyām āvayiṣyadbhiḥ
Dativeāvayiṣyate āvayiṣyadbhyām āvayiṣyadbhyaḥ
Ablativeāvayiṣyataḥ āvayiṣyadbhyām āvayiṣyadbhyaḥ
Genitiveāvayiṣyataḥ āvayiṣyatoḥ āvayiṣyatām
Locativeāvayiṣyati āvayiṣyatoḥ āvayiṣyatsu

Compound āvayiṣyat -

Adverb -āvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria