Declension table of ?āvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāvayiṣyamāṇā āvayiṣyamāṇe āvayiṣyamāṇāḥ
Vocativeāvayiṣyamāṇe āvayiṣyamāṇe āvayiṣyamāṇāḥ
Accusativeāvayiṣyamāṇām āvayiṣyamāṇe āvayiṣyamāṇāḥ
Instrumentalāvayiṣyamāṇayā āvayiṣyamāṇābhyām āvayiṣyamāṇābhiḥ
Dativeāvayiṣyamāṇāyai āvayiṣyamāṇābhyām āvayiṣyamāṇābhyaḥ
Ablativeāvayiṣyamāṇāyāḥ āvayiṣyamāṇābhyām āvayiṣyamāṇābhyaḥ
Genitiveāvayiṣyamāṇāyāḥ āvayiṣyamāṇayoḥ āvayiṣyamāṇānām
Locativeāvayiṣyamāṇāyām āvayiṣyamāṇayoḥ āvayiṣyamāṇāsu

Adverb -āvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria