Declension table of ?āvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeāvayiṣyamāṇam āvayiṣyamāṇe āvayiṣyamāṇāni
Vocativeāvayiṣyamāṇa āvayiṣyamāṇe āvayiṣyamāṇāni
Accusativeāvayiṣyamāṇam āvayiṣyamāṇe āvayiṣyamāṇāni
Instrumentalāvayiṣyamāṇena āvayiṣyamāṇābhyām āvayiṣyamāṇaiḥ
Dativeāvayiṣyamāṇāya āvayiṣyamāṇābhyām āvayiṣyamāṇebhyaḥ
Ablativeāvayiṣyamāṇāt āvayiṣyamāṇābhyām āvayiṣyamāṇebhyaḥ
Genitiveāvayiṣyamāṇasya āvayiṣyamāṇayoḥ āvayiṣyamāṇānām
Locativeāvayiṣyamāṇe āvayiṣyamāṇayoḥ āvayiṣyamāṇeṣu

Compound āvayiṣyamāṇa -

Adverb -āvayiṣyamāṇam -āvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria