Declension table of ?āvayantī

Deva

FeminineSingularDualPlural
Nominativeāvayantī āvayantyau āvayantyaḥ
Vocativeāvayanti āvayantyau āvayantyaḥ
Accusativeāvayantīm āvayantyau āvayantīḥ
Instrumentalāvayantyā āvayantībhyām āvayantībhiḥ
Dativeāvayantyai āvayantībhyām āvayantībhyaḥ
Ablativeāvayantyāḥ āvayantībhyām āvayantībhyaḥ
Genitiveāvayantyāḥ āvayantyoḥ āvayantīnām
Locativeāvayantyām āvayantyoḥ āvayantīṣu

Compound āvayanti - āvayantī -

Adverb -āvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria