Declension table of ?āvayamāna

Deva

NeuterSingularDualPlural
Nominativeāvayamānam āvayamāne āvayamānāni
Vocativeāvayamāna āvayamāne āvayamānāni
Accusativeāvayamānam āvayamāne āvayamānāni
Instrumentalāvayamānena āvayamānābhyām āvayamānaiḥ
Dativeāvayamānāya āvayamānābhyām āvayamānebhyaḥ
Ablativeāvayamānāt āvayamānābhyām āvayamānebhyaḥ
Genitiveāvayamānasya āvayamānayoḥ āvayamānānām
Locativeāvayamāne āvayamānayoḥ āvayamāneṣu

Compound āvayamāna -

Adverb -āvayamānam -āvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria