सुबन्तावली ?आवयमान

Roma

पुमान्एकद्विबहु
प्रथमाआवयमानः आवयमानौ आवयमानाः
सम्बोधनम्आवयमान आवयमानौ आवयमानाः
द्वितीयाआवयमानम् आवयमानौ आवयमानान्
तृतीयाआवयमानेन आवयमानाभ्याम् आवयमानैः आवयमानेभिः
चतुर्थीआवयमानाय आवयमानाभ्याम् आवयमानेभ्यः
पञ्चमीआवयमानात् आवयमानाभ्याम् आवयमानेभ्यः
षष्ठीआवयमानस्य आवयमानयोः आवयमानानाम्
सप्तमीआवयमाने आवयमानयोः आवयमानेषु

समास आवयमान

अव्यय ॰आवयमानम् ॰आवयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria