Declension table of ?āvayamāna

Deva

MasculineSingularDualPlural
Nominativeāvayamānaḥ āvayamānau āvayamānāḥ
Vocativeāvayamāna āvayamānau āvayamānāḥ
Accusativeāvayamānam āvayamānau āvayamānān
Instrumentalāvayamānena āvayamānābhyām āvayamānaiḥ āvayamānebhiḥ
Dativeāvayamānāya āvayamānābhyām āvayamānebhyaḥ
Ablativeāvayamānāt āvayamānābhyām āvayamānebhyaḥ
Genitiveāvayamānasya āvayamānayoḥ āvayamānānām
Locativeāvayamāne āvayamānayoḥ āvayamāneṣu

Compound āvayamāna -

Adverb -āvayamānam -āvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria