सुबन्तावली ?आवय

Roma

पुमान्एकद्विबहु
प्रथमाआवयः आवयौ आवयाः
सम्बोधनम्आवय आवयौ आवयाः
द्वितीयाआवयम् आवयौ आवयान्
तृतीयाआवयेन आवयाभ्याम् आवयैः आवयेभिः
चतुर्थीआवयाय आवयाभ्याम् आवयेभ्यः
पञ्चमीआवयात् आवयाभ्याम् आवयेभ्यः
षष्ठीआवयस्य आवययोः आवयानाम्
सप्तमीआवये आवययोः आवयेषु

समास आवय

अव्यय ॰आवयम् ॰आवयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria