Declension table of ?āvasathyā

Deva

FeminineSingularDualPlural
Nominativeāvasathyā āvasathye āvasathyāḥ
Vocativeāvasathye āvasathye āvasathyāḥ
Accusativeāvasathyām āvasathye āvasathyāḥ
Instrumentalāvasathyayā āvasathyābhyām āvasathyābhiḥ
Dativeāvasathyāyai āvasathyābhyām āvasathyābhyaḥ
Ablativeāvasathyāyāḥ āvasathyābhyām āvasathyābhyaḥ
Genitiveāvasathyāyāḥ āvasathyayoḥ āvasathyānām
Locativeāvasathyāyām āvasathyayoḥ āvasathyāsu

Adverb -āvasathyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria