Declension table of ?āvasathika

Deva

MasculineSingularDualPlural
Nominativeāvasathikaḥ āvasathikau āvasathikāḥ
Vocativeāvasathika āvasathikau āvasathikāḥ
Accusativeāvasathikam āvasathikau āvasathikān
Instrumentalāvasathikena āvasathikābhyām āvasathikaiḥ āvasathikebhiḥ
Dativeāvasathikāya āvasathikābhyām āvasathikebhyaḥ
Ablativeāvasathikāt āvasathikābhyām āvasathikebhyaḥ
Genitiveāvasathikasya āvasathikayoḥ āvasathikānām
Locativeāvasathike āvasathikayoḥ āvasathikeṣu

Compound āvasathika -

Adverb -āvasathikam -āvasathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria