Declension table of ?āvartikā

Deva

FeminineSingularDualPlural
Nominativeāvartikā āvartike āvartikāḥ
Vocativeāvartike āvartike āvartikāḥ
Accusativeāvartikām āvartike āvartikāḥ
Instrumentalāvartikayā āvartikābhyām āvartikābhiḥ
Dativeāvartikāyai āvartikābhyām āvartikābhyaḥ
Ablativeāvartikāyāḥ āvartikābhyām āvartikābhyaḥ
Genitiveāvartikāyāḥ āvartikayoḥ āvartikānām
Locativeāvartikāyām āvartikayoḥ āvartikāsu

Adverb -āvartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria