Declension table of ?āvarjitā

Deva

FeminineSingularDualPlural
Nominativeāvarjitā āvarjite āvarjitāḥ
Vocativeāvarjite āvarjite āvarjitāḥ
Accusativeāvarjitām āvarjite āvarjitāḥ
Instrumentalāvarjitayā āvarjitābhyām āvarjitābhiḥ
Dativeāvarjitāyai āvarjitābhyām āvarjitābhyaḥ
Ablativeāvarjitāyāḥ āvarjitābhyām āvarjitābhyaḥ
Genitiveāvarjitāyāḥ āvarjitayoḥ āvarjitānām
Locativeāvarjitāyām āvarjitayoḥ āvarjitāsu

Adverb -āvarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria