Declension table of ?āvaraṇī

Deva

FeminineSingularDualPlural
Nominativeāvaraṇī āvaraṇyau āvaraṇyaḥ
Vocativeāvaraṇi āvaraṇyau āvaraṇyaḥ
Accusativeāvaraṇīm āvaraṇyau āvaraṇīḥ
Instrumentalāvaraṇyā āvaraṇībhyām āvaraṇībhiḥ
Dativeāvaraṇyai āvaraṇībhyām āvaraṇībhyaḥ
Ablativeāvaraṇyāḥ āvaraṇībhyām āvaraṇībhyaḥ
Genitiveāvaraṇyāḥ āvaraṇyoḥ āvaraṇīnām
Locativeāvaraṇyām āvaraṇyoḥ āvaraṇīṣu

Compound āvaraṇi - āvaraṇī -

Adverb -āvaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria