Declension table of ?āvanīya

Deva

NeuterSingularDualPlural
Nominativeāvanīyam āvanīye āvanīyāni
Vocativeāvanīya āvanīye āvanīyāni
Accusativeāvanīyam āvanīye āvanīyāni
Instrumentalāvanīyena āvanīyābhyām āvanīyaiḥ
Dativeāvanīyāya āvanīyābhyām āvanīyebhyaḥ
Ablativeāvanīyāt āvanīyābhyām āvanīyebhyaḥ
Genitiveāvanīyasya āvanīyayoḥ āvanīyānām
Locativeāvanīye āvanīyayoḥ āvanīyeṣu

Compound āvanīya -

Adverb -āvanīyam -āvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria