Declension table of ?āvanīya

Deva

MasculineSingularDualPlural
Nominativeāvanīyaḥ āvanīyau āvanīyāḥ
Vocativeāvanīya āvanīyau āvanīyāḥ
Accusativeāvanīyam āvanīyau āvanīyān
Instrumentalāvanīyena āvanīyābhyām āvanīyaiḥ āvanīyebhiḥ
Dativeāvanīyāya āvanīyābhyām āvanīyebhyaḥ
Ablativeāvanīyāt āvanīyābhyām āvanīyebhyaḥ
Genitiveāvanīyasya āvanīyayoḥ āvanīyānām
Locativeāvanīye āvanīyayoḥ āvanīyeṣu

Compound āvanīya -

Adverb -āvanīyam -āvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria